यष्टिकन्दुकक्रीडा ( Sanskrit essay on Hockey )

यष्टिकन्दुकक्रीडा एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा भारतदेशस्य राष्ट्रियक्रीडा वर्तते ।कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् 'दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । तदा प्रारम्भे केनापि मानवेन वृक्षस्य शाखोत्पाटय सन्त्रोटय वा भूमौ पतितं किमपि पाषाणखण्डं किमपि वस्तुविशेषं वा सन्तडयैकस्मात् स्थानादपरस्मिन स्थाने प्रक्षिप्तमभविष्यत् तेनैव स्वभावेनाग्रे 'यष्टि -कन्दुक-क्रीड' या रुपं धारितमभविष्यत् ।

Comments

  1. Very nice essay about hockey

    ReplyDelete
  2. Thanks!! it made my work easy👍👍

    ReplyDelete
  3. Thank you 😃😊☺️😜😛🙄☹️😌☺️😍☺️😘😅😋😚😅😚😝😋😅☺️🤣☺️😊🤔🙁😔😛🤔😌😋😊🙁😛😘😜😝😜😧😛😛😅🤚🤛🤚👃👋🙌🚗🚥🚓⛽🚛🏍️🍽️🍶🍻

    ReplyDelete
  4. Hey 🖐️, You did my job very easy otherwise I will be hanging up whole night. Thankyou very much............🙏🙏 . And your essay was very nice ........... 👌👌

    Thankyou

    ReplyDelete
  5. 🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🖕🤜🖕🖕🖕🖕🖕🖕🖕🖕🖕BAG SALE

    ReplyDelete

Post a Comment

Most Viewed